Declension table of dhukṣaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣaṇīyaḥ | dhukṣaṇīyau | dhukṣaṇīyāḥ |
Vocative | dhukṣaṇīya | dhukṣaṇīyau | dhukṣaṇīyāḥ |
Accusative | dhukṣaṇīyam | dhukṣaṇīyau | dhukṣaṇīyān |
Instrumental | dhukṣaṇīyena | dhukṣaṇīyābhyām | dhukṣaṇīyaiḥ |
Dative | dhukṣaṇīyāya | dhukṣaṇīyābhyām | dhukṣaṇīyebhyaḥ |
Ablative | dhukṣaṇīyāt | dhukṣaṇīyābhyām | dhukṣaṇīyebhyaḥ |
Genitive | dhukṣaṇīyasya | dhukṣaṇīyayoḥ | dhukṣaṇīyānām |
Locative | dhukṣaṇīye | dhukṣaṇīyayoḥ | dhukṣaṇīyeṣu |