Declension table of dhukṣayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣayiṣyamāṇam | dhukṣayiṣyamāṇe | dhukṣayiṣyamāṇāni |
Vocative | dhukṣayiṣyamāṇa | dhukṣayiṣyamāṇe | dhukṣayiṣyamāṇāni |
Accusative | dhukṣayiṣyamāṇam | dhukṣayiṣyamāṇe | dhukṣayiṣyamāṇāni |
Instrumental | dhukṣayiṣyamāṇena | dhukṣayiṣyamāṇābhyām | dhukṣayiṣyamāṇaiḥ |
Dative | dhukṣayiṣyamāṇāya | dhukṣayiṣyamāṇābhyām | dhukṣayiṣyamāṇebhyaḥ |
Ablative | dhukṣayiṣyamāṇāt | dhukṣayiṣyamāṇābhyām | dhukṣayiṣyamāṇebhyaḥ |
Genitive | dhukṣayiṣyamāṇasya | dhukṣayiṣyamāṇayoḥ | dhukṣayiṣyamāṇānām |
Locative | dhukṣayiṣyamāṇe | dhukṣayiṣyamāṇayoḥ | dhukṣayiṣyamāṇeṣu |