Declension table of ?dhukṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhukṣiṣyamāṇā dhukṣiṣyamāṇe dhukṣiṣyamāṇāḥ
Vocativedhukṣiṣyamāṇe dhukṣiṣyamāṇe dhukṣiṣyamāṇāḥ
Accusativedhukṣiṣyamāṇām dhukṣiṣyamāṇe dhukṣiṣyamāṇāḥ
Instrumentaldhukṣiṣyamāṇayā dhukṣiṣyamāṇābhyām dhukṣiṣyamāṇābhiḥ
Dativedhukṣiṣyamāṇāyai dhukṣiṣyamāṇābhyām dhukṣiṣyamāṇābhyaḥ
Ablativedhukṣiṣyamāṇāyāḥ dhukṣiṣyamāṇābhyām dhukṣiṣyamāṇābhyaḥ
Genitivedhukṣiṣyamāṇāyāḥ dhukṣiṣyamāṇayoḥ dhukṣiṣyamāṇānām
Locativedhukṣiṣyamāṇāyām dhukṣiṣyamāṇayoḥ dhukṣiṣyamāṇāsu

Adverb -dhukṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria