Declension table of ?dhukṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativedhukṣayiṣyan dhukṣayiṣyantau dhukṣayiṣyantaḥ
Vocativedhukṣayiṣyan dhukṣayiṣyantau dhukṣayiṣyantaḥ
Accusativedhukṣayiṣyantam dhukṣayiṣyantau dhukṣayiṣyataḥ
Instrumentaldhukṣayiṣyatā dhukṣayiṣyadbhyām dhukṣayiṣyadbhiḥ
Dativedhukṣayiṣyate dhukṣayiṣyadbhyām dhukṣayiṣyadbhyaḥ
Ablativedhukṣayiṣyataḥ dhukṣayiṣyadbhyām dhukṣayiṣyadbhyaḥ
Genitivedhukṣayiṣyataḥ dhukṣayiṣyatoḥ dhukṣayiṣyatām
Locativedhukṣayiṣyati dhukṣayiṣyatoḥ dhukṣayiṣyatsu

Compound dhukṣayiṣyat -

Adverb -dhukṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria