Declension table of ?dhukṣayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣayiṣyan | dhukṣayiṣyantau | dhukṣayiṣyantaḥ |
Vocative | dhukṣayiṣyan | dhukṣayiṣyantau | dhukṣayiṣyantaḥ |
Accusative | dhukṣayiṣyantam | dhukṣayiṣyantau | dhukṣayiṣyataḥ |
Instrumental | dhukṣayiṣyatā | dhukṣayiṣyadbhyām | dhukṣayiṣyadbhiḥ |
Dative | dhukṣayiṣyate | dhukṣayiṣyadbhyām | dhukṣayiṣyadbhyaḥ |
Ablative | dhukṣayiṣyataḥ | dhukṣayiṣyadbhyām | dhukṣayiṣyadbhyaḥ |
Genitive | dhukṣayiṣyataḥ | dhukṣayiṣyatoḥ | dhukṣayiṣyatām |
Locative | dhukṣayiṣyati | dhukṣayiṣyatoḥ | dhukṣayiṣyatsu |