Declension table of ?dhukṣitavat

Deva

NeuterSingularDualPlural
Nominativedhukṣitavat dhukṣitavantī dhukṣitavatī dhukṣitavanti
Vocativedhukṣitavat dhukṣitavantī dhukṣitavatī dhukṣitavanti
Accusativedhukṣitavat dhukṣitavantī dhukṣitavatī dhukṣitavanti
Instrumentaldhukṣitavatā dhukṣitavadbhyām dhukṣitavadbhiḥ
Dativedhukṣitavate dhukṣitavadbhyām dhukṣitavadbhyaḥ
Ablativedhukṣitavataḥ dhukṣitavadbhyām dhukṣitavadbhyaḥ
Genitivedhukṣitavataḥ dhukṣitavatoḥ dhukṣitavatām
Locativedhukṣitavati dhukṣitavatoḥ dhukṣitavatsu

Adverb -dhukṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria