Declension table of dhukṣayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣayiṣyantī | dhukṣayiṣyantyau | dhukṣayiṣyantyaḥ |
Vocative | dhukṣayiṣyanti | dhukṣayiṣyantyau | dhukṣayiṣyantyaḥ |
Accusative | dhukṣayiṣyantīm | dhukṣayiṣyantyau | dhukṣayiṣyantīḥ |
Instrumental | dhukṣayiṣyantyā | dhukṣayiṣyantībhyām | dhukṣayiṣyantībhiḥ |
Dative | dhukṣayiṣyantyai | dhukṣayiṣyantībhyām | dhukṣayiṣyantībhyaḥ |
Ablative | dhukṣayiṣyantyāḥ | dhukṣayiṣyantībhyām | dhukṣayiṣyantībhyaḥ |
Genitive | dhukṣayiṣyantyāḥ | dhukṣayiṣyantyoḥ | dhukṣayiṣyantīnām |
Locative | dhukṣayiṣyantyām | dhukṣayiṣyantyoḥ | dhukṣayiṣyantīṣu |