Declension table of ?dhukṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhukṣayiṣyantī dhukṣayiṣyantyau dhukṣayiṣyantyaḥ
Vocativedhukṣayiṣyanti dhukṣayiṣyantyau dhukṣayiṣyantyaḥ
Accusativedhukṣayiṣyantīm dhukṣayiṣyantyau dhukṣayiṣyantīḥ
Instrumentaldhukṣayiṣyantyā dhukṣayiṣyantībhyām dhukṣayiṣyantībhiḥ
Dativedhukṣayiṣyantyai dhukṣayiṣyantībhyām dhukṣayiṣyantībhyaḥ
Ablativedhukṣayiṣyantyāḥ dhukṣayiṣyantībhyām dhukṣayiṣyantībhyaḥ
Genitivedhukṣayiṣyantyāḥ dhukṣayiṣyantyoḥ dhukṣayiṣyantīnām
Locativedhukṣayiṣyantyām dhukṣayiṣyantyoḥ dhukṣayiṣyantīṣu

Compound dhukṣayiṣyanti - dhukṣayiṣyantī -

Adverb -dhukṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria