Declension table of dhukṣitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣitavatī | dhukṣitavatyau | dhukṣitavatyaḥ |
Vocative | dhukṣitavati | dhukṣitavatyau | dhukṣitavatyaḥ |
Accusative | dhukṣitavatīm | dhukṣitavatyau | dhukṣitavatīḥ |
Instrumental | dhukṣitavatyā | dhukṣitavatībhyām | dhukṣitavatībhiḥ |
Dative | dhukṣitavatyai | dhukṣitavatībhyām | dhukṣitavatībhyaḥ |
Ablative | dhukṣitavatyāḥ | dhukṣitavatībhyām | dhukṣitavatībhyaḥ |
Genitive | dhukṣitavatyāḥ | dhukṣitavatyoḥ | dhukṣitavatīnām |
Locative | dhukṣitavatyām | dhukṣitavatyoḥ | dhukṣitavatīṣu |