Declension table of ?dhukṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣyamāṇā | dhukṣyamāṇe | dhukṣyamāṇāḥ |
Vocative | dhukṣyamāṇe | dhukṣyamāṇe | dhukṣyamāṇāḥ |
Accusative | dhukṣyamāṇām | dhukṣyamāṇe | dhukṣyamāṇāḥ |
Instrumental | dhukṣyamāṇayā | dhukṣyamāṇābhyām | dhukṣyamāṇābhiḥ |
Dative | dhukṣyamāṇāyai | dhukṣyamāṇābhyām | dhukṣyamāṇābhyaḥ |
Ablative | dhukṣyamāṇāyāḥ | dhukṣyamāṇābhyām | dhukṣyamāṇābhyaḥ |
Genitive | dhukṣyamāṇāyāḥ | dhukṣyamāṇayoḥ | dhukṣyamāṇānām |
Locative | dhukṣyamāṇāyām | dhukṣyamāṇayoḥ | dhukṣyamāṇāsu |