Declension table of ?dhukṣitavya

Deva

NeuterSingularDualPlural
Nominativedhukṣitavyam dhukṣitavye dhukṣitavyāni
Vocativedhukṣitavya dhukṣitavye dhukṣitavyāni
Accusativedhukṣitavyam dhukṣitavye dhukṣitavyāni
Instrumentaldhukṣitavyena dhukṣitavyābhyām dhukṣitavyaiḥ
Dativedhukṣitavyāya dhukṣitavyābhyām dhukṣitavyebhyaḥ
Ablativedhukṣitavyāt dhukṣitavyābhyām dhukṣitavyebhyaḥ
Genitivedhukṣitavyasya dhukṣitavyayoḥ dhukṣitavyānām
Locativedhukṣitavye dhukṣitavyayoḥ dhukṣitavyeṣu

Compound dhukṣitavya -

Adverb -dhukṣitavyam -dhukṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria