Declension table of dhukṣitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣitavyam | dhukṣitavye | dhukṣitavyāni |
Vocative | dhukṣitavya | dhukṣitavye | dhukṣitavyāni |
Accusative | dhukṣitavyam | dhukṣitavye | dhukṣitavyāni |
Instrumental | dhukṣitavyena | dhukṣitavyābhyām | dhukṣitavyaiḥ |
Dative | dhukṣitavyāya | dhukṣitavyābhyām | dhukṣitavyebhyaḥ |
Ablative | dhukṣitavyāt | dhukṣitavyābhyām | dhukṣitavyebhyaḥ |
Genitive | dhukṣitavyasya | dhukṣitavyayoḥ | dhukṣitavyānām |
Locative | dhukṣitavye | dhukṣitavyayoḥ | dhukṣitavyeṣu |