Declension table of dhukṣya

Deva

MasculineSingularDualPlural
Nominativedhukṣyaḥ dhukṣyau dhukṣyāḥ
Vocativedhukṣya dhukṣyau dhukṣyāḥ
Accusativedhukṣyam dhukṣyau dhukṣyān
Instrumentaldhukṣyeṇa dhukṣyābhyām dhukṣyaiḥ
Dativedhukṣyāya dhukṣyābhyām dhukṣyebhyaḥ
Ablativedhukṣyāt dhukṣyābhyām dhukṣyebhyaḥ
Genitivedhukṣyasya dhukṣyayoḥ dhukṣyāṇām
Locativedhukṣye dhukṣyayoḥ dhukṣyeṣu

Compound dhukṣya -

Adverb -dhukṣyam -dhukṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria