Declension table of dhukṣaṇīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣaṇīyā | dhukṣaṇīye | dhukṣaṇīyāḥ |
Vocative | dhukṣaṇīye | dhukṣaṇīye | dhukṣaṇīyāḥ |
Accusative | dhukṣaṇīyām | dhukṣaṇīye | dhukṣaṇīyāḥ |
Instrumental | dhukṣaṇīyayā | dhukṣaṇīyābhyām | dhukṣaṇīyābhiḥ |
Dative | dhukṣaṇīyāyai | dhukṣaṇīyābhyām | dhukṣaṇīyābhyaḥ |
Ablative | dhukṣaṇīyāyāḥ | dhukṣaṇīyābhyām | dhukṣaṇīyābhyaḥ |
Genitive | dhukṣaṇīyāyāḥ | dhukṣaṇīyayoḥ | dhukṣaṇīyānām |
Locative | dhukṣaṇīyāyām | dhukṣaṇīyayoḥ | dhukṣaṇīyāsu |