Declension table of ?dhukṣitavat

Deva

MasculineSingularDualPlural
Nominativedhukṣitavān dhukṣitavantau dhukṣitavantaḥ
Vocativedhukṣitavan dhukṣitavantau dhukṣitavantaḥ
Accusativedhukṣitavantam dhukṣitavantau dhukṣitavataḥ
Instrumentaldhukṣitavatā dhukṣitavadbhyām dhukṣitavadbhiḥ
Dativedhukṣitavate dhukṣitavadbhyām dhukṣitavadbhyaḥ
Ablativedhukṣitavataḥ dhukṣitavadbhyām dhukṣitavadbhyaḥ
Genitivedhukṣitavataḥ dhukṣitavatoḥ dhukṣitavatām
Locativedhukṣitavati dhukṣitavatoḥ dhukṣitavatsu

Compound dhukṣitavat -

Adverb -dhukṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria