Declension table of dhukṣitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣitavān | dhukṣitavantau | dhukṣitavantaḥ |
Vocative | dhukṣitavan | dhukṣitavantau | dhukṣitavantaḥ |
Accusative | dhukṣitavantam | dhukṣitavantau | dhukṣitavataḥ |
Instrumental | dhukṣitavatā | dhukṣitavadbhyām | dhukṣitavadbhiḥ |
Dative | dhukṣitavate | dhukṣitavadbhyām | dhukṣitavadbhyaḥ |
Ablative | dhukṣitavataḥ | dhukṣitavadbhyām | dhukṣitavadbhyaḥ |
Genitive | dhukṣitavataḥ | dhukṣitavatoḥ | dhukṣitavatām |
Locative | dhukṣitavati | dhukṣitavatoḥ | dhukṣitavatsu |