Declension table of ?dhukṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhukṣyamāṇaḥ dhukṣyamāṇau dhukṣyamāṇāḥ
Vocativedhukṣyamāṇa dhukṣyamāṇau dhukṣyamāṇāḥ
Accusativedhukṣyamāṇam dhukṣyamāṇau dhukṣyamāṇān
Instrumentaldhukṣyamāṇena dhukṣyamāṇābhyām dhukṣyamāṇaiḥ dhukṣyamāṇebhiḥ
Dativedhukṣyamāṇāya dhukṣyamāṇābhyām dhukṣyamāṇebhyaḥ
Ablativedhukṣyamāṇāt dhukṣyamāṇābhyām dhukṣyamāṇebhyaḥ
Genitivedhukṣyamāṇasya dhukṣyamāṇayoḥ dhukṣyamāṇānām
Locativedhukṣyamāṇe dhukṣyamāṇayoḥ dhukṣyamāṇeṣu

Compound dhukṣyamāṇa -

Adverb -dhukṣyamāṇam -dhukṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria