Declension table of ?dhukṣayitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣayitavyaḥ | dhukṣayitavyau | dhukṣayitavyāḥ |
Vocative | dhukṣayitavya | dhukṣayitavyau | dhukṣayitavyāḥ |
Accusative | dhukṣayitavyam | dhukṣayitavyau | dhukṣayitavyān |
Instrumental | dhukṣayitavyena | dhukṣayitavyābhyām | dhukṣayitavyaiḥ dhukṣayitavyebhiḥ |
Dative | dhukṣayitavyāya | dhukṣayitavyābhyām | dhukṣayitavyebhyaḥ |
Ablative | dhukṣayitavyāt | dhukṣayitavyābhyām | dhukṣayitavyebhyaḥ |
Genitive | dhukṣayitavyasya | dhukṣayitavyayoḥ | dhukṣayitavyānām |
Locative | dhukṣayitavye | dhukṣayitavyayoḥ | dhukṣayitavyeṣu |