Declension table of dhukṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣitam | dhukṣite | dhukṣitāni |
Vocative | dhukṣita | dhukṣite | dhukṣitāni |
Accusative | dhukṣitam | dhukṣite | dhukṣitāni |
Instrumental | dhukṣitena | dhukṣitābhyām | dhukṣitaiḥ |
Dative | dhukṣitāya | dhukṣitābhyām | dhukṣitebhyaḥ |
Ablative | dhukṣitāt | dhukṣitābhyām | dhukṣitebhyaḥ |
Genitive | dhukṣitasya | dhukṣitayoḥ | dhukṣitānām |
Locative | dhukṣite | dhukṣitayoḥ | dhukṣiteṣu |