Declension table of dudhukṣāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudhukṣāṇā | dudhukṣāṇe | dudhukṣāṇāḥ |
Vocative | dudhukṣāṇe | dudhukṣāṇe | dudhukṣāṇāḥ |
Accusative | dudhukṣāṇām | dudhukṣāṇe | dudhukṣāṇāḥ |
Instrumental | dudhukṣāṇayā | dudhukṣāṇābhyām | dudhukṣāṇābhiḥ |
Dative | dudhukṣāṇāyai | dudhukṣāṇābhyām | dudhukṣāṇābhyaḥ |
Ablative | dudhukṣāṇāyāḥ | dudhukṣāṇābhyām | dudhukṣāṇābhyaḥ |
Genitive | dudhukṣāṇāyāḥ | dudhukṣāṇayoḥ | dudhukṣāṇānām |
Locative | dudhukṣāṇāyām | dudhukṣāṇayoḥ | dudhukṣāṇāsu |