Declension table of dhukṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣyamāṇam | dhukṣyamāṇe | dhukṣyamāṇāni |
Vocative | dhukṣyamāṇa | dhukṣyamāṇe | dhukṣyamāṇāni |
Accusative | dhukṣyamāṇam | dhukṣyamāṇe | dhukṣyamāṇāni |
Instrumental | dhukṣyamāṇena | dhukṣyamāṇābhyām | dhukṣyamāṇaiḥ |
Dative | dhukṣyamāṇāya | dhukṣyamāṇābhyām | dhukṣyamāṇebhyaḥ |
Ablative | dhukṣyamāṇāt | dhukṣyamāṇābhyām | dhukṣyamāṇebhyaḥ |
Genitive | dhukṣyamāṇasya | dhukṣyamāṇayoḥ | dhukṣyamāṇānām |
Locative | dhukṣyamāṇe | dhukṣyamāṇayoḥ | dhukṣyamāṇeṣu |