Declension table of dhukṣayamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣayamāṇam | dhukṣayamāṇe | dhukṣayamāṇāni |
Vocative | dhukṣayamāṇa | dhukṣayamāṇe | dhukṣayamāṇāni |
Accusative | dhukṣayamāṇam | dhukṣayamāṇe | dhukṣayamāṇāni |
Instrumental | dhukṣayamāṇena | dhukṣayamāṇābhyām | dhukṣayamāṇaiḥ |
Dative | dhukṣayamāṇāya | dhukṣayamāṇābhyām | dhukṣayamāṇebhyaḥ |
Ablative | dhukṣayamāṇāt | dhukṣayamāṇābhyām | dhukṣayamāṇebhyaḥ |
Genitive | dhukṣayamāṇasya | dhukṣayamāṇayoḥ | dhukṣayamāṇānām |
Locative | dhukṣayamāṇe | dhukṣayamāṇayoḥ | dhukṣayamāṇeṣu |