Declension table of dhukṣaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣaṇīyam | dhukṣaṇīye | dhukṣaṇīyāni |
Vocative | dhukṣaṇīya | dhukṣaṇīye | dhukṣaṇīyāni |
Accusative | dhukṣaṇīyam | dhukṣaṇīye | dhukṣaṇīyāni |
Instrumental | dhukṣaṇīyena | dhukṣaṇīyābhyām | dhukṣaṇīyaiḥ |
Dative | dhukṣaṇīyāya | dhukṣaṇīyābhyām | dhukṣaṇīyebhyaḥ |
Ablative | dhukṣaṇīyāt | dhukṣaṇīyābhyām | dhukṣaṇīyebhyaḥ |
Genitive | dhukṣaṇīyasya | dhukṣaṇīyayoḥ | dhukṣaṇīyānām |
Locative | dhukṣaṇīye | dhukṣaṇīyayoḥ | dhukṣaṇīyeṣu |