Declension table of dhukṣayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣayiṣyamāṇaḥ | dhukṣayiṣyamāṇau | dhukṣayiṣyamāṇāḥ |
Vocative | dhukṣayiṣyamāṇa | dhukṣayiṣyamāṇau | dhukṣayiṣyamāṇāḥ |
Accusative | dhukṣayiṣyamāṇam | dhukṣayiṣyamāṇau | dhukṣayiṣyamāṇān |
Instrumental | dhukṣayiṣyamāṇena | dhukṣayiṣyamāṇābhyām | dhukṣayiṣyamāṇaiḥ |
Dative | dhukṣayiṣyamāṇāya | dhukṣayiṣyamāṇābhyām | dhukṣayiṣyamāṇebhyaḥ |
Ablative | dhukṣayiṣyamāṇāt | dhukṣayiṣyamāṇābhyām | dhukṣayiṣyamāṇebhyaḥ |
Genitive | dhukṣayiṣyamāṇasya | dhukṣayiṣyamāṇayoḥ | dhukṣayiṣyamāṇānām |
Locative | dhukṣayiṣyamāṇe | dhukṣayiṣyamāṇayoḥ | dhukṣayiṣyamāṇeṣu |