Declension table of ?dhukṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhukṣayiṣyamāṇaḥ dhukṣayiṣyamāṇau dhukṣayiṣyamāṇāḥ
Vocativedhukṣayiṣyamāṇa dhukṣayiṣyamāṇau dhukṣayiṣyamāṇāḥ
Accusativedhukṣayiṣyamāṇam dhukṣayiṣyamāṇau dhukṣayiṣyamāṇān
Instrumentaldhukṣayiṣyamāṇena dhukṣayiṣyamāṇābhyām dhukṣayiṣyamāṇaiḥ dhukṣayiṣyamāṇebhiḥ
Dativedhukṣayiṣyamāṇāya dhukṣayiṣyamāṇābhyām dhukṣayiṣyamāṇebhyaḥ
Ablativedhukṣayiṣyamāṇāt dhukṣayiṣyamāṇābhyām dhukṣayiṣyamāṇebhyaḥ
Genitivedhukṣayiṣyamāṇasya dhukṣayiṣyamāṇayoḥ dhukṣayiṣyamāṇānām
Locativedhukṣayiṣyamāṇe dhukṣayiṣyamāṇayoḥ dhukṣayiṣyamāṇeṣu

Compound dhukṣayiṣyamāṇa -

Adverb -dhukṣayiṣyamāṇam -dhukṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria