Declension table of dhukṣayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣayiṣyat | dhukṣayiṣyantī dhukṣayiṣyatī | dhukṣayiṣyanti |
Vocative | dhukṣayiṣyat | dhukṣayiṣyantī dhukṣayiṣyatī | dhukṣayiṣyanti |
Accusative | dhukṣayiṣyat | dhukṣayiṣyantī dhukṣayiṣyatī | dhukṣayiṣyanti |
Instrumental | dhukṣayiṣyatā | dhukṣayiṣyadbhyām | dhukṣayiṣyadbhiḥ |
Dative | dhukṣayiṣyate | dhukṣayiṣyadbhyām | dhukṣayiṣyadbhyaḥ |
Ablative | dhukṣayiṣyataḥ | dhukṣayiṣyadbhyām | dhukṣayiṣyadbhyaḥ |
Genitive | dhukṣayiṣyataḥ | dhukṣayiṣyatoḥ | dhukṣayiṣyatām |
Locative | dhukṣayiṣyati | dhukṣayiṣyatoḥ | dhukṣayiṣyatsu |