Conjugation tables of ghaṭ

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstghaṭe ghaṭāvahe ghaṭāmahe
Secondghaṭase ghaṭethe ghaṭadhve
Thirdghaṭate ghaṭete ghaṭante


PassiveSingularDualPlural
Firstghaṭye ghaṭyāvahe ghaṭyāmahe
Secondghaṭyase ghaṭyethe ghaṭyadhve
Thirdghaṭyate ghaṭyete ghaṭyante


Imperfect

MiddleSingularDualPlural
Firstaghaṭe aghaṭāvahi aghaṭāmahi
Secondaghaṭathāḥ aghaṭethām aghaṭadhvam
Thirdaghaṭata aghaṭetām aghaṭanta


PassiveSingularDualPlural
Firstaghaṭye aghaṭyāvahi aghaṭyāmahi
Secondaghaṭyathāḥ aghaṭyethām aghaṭyadhvam
Thirdaghaṭyata aghaṭyetām aghaṭyanta


Optative

MiddleSingularDualPlural
Firstghaṭeya ghaṭevahi ghaṭemahi
Secondghaṭethāḥ ghaṭeyāthām ghaṭedhvam
Thirdghaṭeta ghaṭeyātām ghaṭeran


PassiveSingularDualPlural
Firstghaṭyeya ghaṭyevahi ghaṭyemahi
Secondghaṭyethāḥ ghaṭyeyāthām ghaṭyedhvam
Thirdghaṭyeta ghaṭyeyātām ghaṭyeran


Imperative

MiddleSingularDualPlural
Firstghaṭai ghaṭāvahai ghaṭāmahai
Secondghaṭasva ghaṭethām ghaṭadhvam
Thirdghaṭatām ghaṭetām ghaṭantām


PassiveSingularDualPlural
Firstghaṭyai ghaṭyāvahai ghaṭyāmahai
Secondghaṭyasva ghaṭyethām ghaṭyadhvam
Thirdghaṭyatām ghaṭyetām ghaṭyantām


Future

MiddleSingularDualPlural
Firstghaṭiṣye ghaṭiṣyāvahe ghaṭiṣyāmahe
Secondghaṭiṣyase ghaṭiṣyethe ghaṭiṣyadhve
Thirdghaṭiṣyate ghaṭiṣyete ghaṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstghaṭitāsmi ghaṭitāsvaḥ ghaṭitāsmaḥ
Secondghaṭitāsi ghaṭitāsthaḥ ghaṭitāstha
Thirdghaṭitā ghaṭitārau ghaṭitāraḥ


Perfect

MiddleSingularDualPlural
Firstjaghaṭe jaghaṭivahe jaghaṭimahe
Secondjaghaṭiṣe jaghaṭāthe jaghaṭidhve
Thirdjaghaṭe jaghaṭāte jaghaṭire


Benedictive

ActiveSingularDualPlural
Firstghaṭyāsam ghaṭyāsva ghaṭyāsma
Secondghaṭyāḥ ghaṭyāstam ghaṭyāsta
Thirdghaṭyāt ghaṭyāstām ghaṭyāsuḥ

Participles

Past Passive Participle
ghaṭita m. n. ghaṭitā f.

Past Active Participle
ghaṭitavat m. n. ghaṭitavatī f.

Present Middle Participle
ghaṭamāna m. n. ghaṭamānā f.

Present Passive Participle
ghaṭyamāna m. n. ghaṭyamānā f.

Future Middle Participle
ghaṭiṣyamāṇa m. n. ghaṭiṣyamāṇā f.

Future Passive Participle
ghaṭitavya m. n. ghaṭitavyā f.

Future Passive Participle
ghāṭya m. n. ghāṭyā f.

Future Passive Participle
ghaṭanīya m. n. ghaṭanīyā f.

Perfect Middle Participle
jaghaṭāna m. n. jaghaṭānā f.

Indeclinable forms

Infinitive
ghaṭitum

Absolutive
ghaṭitvā

Absolutive
-ghaṭya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstghāṭayāmi ghaṭayāmi ghāṭayāvaḥ ghaṭayāvaḥ ghāṭayāmaḥ ghaṭayāmaḥ
Secondghāṭayasi ghaṭayasi ghāṭayathaḥ ghaṭayathaḥ ghāṭayatha ghaṭayatha
Thirdghāṭayati ghaṭayati ghāṭayataḥ ghaṭayataḥ ghāṭayanti ghaṭayanti


MiddleSingularDualPlural
Firstghāṭaye ghaṭaye ghāṭayāvahe ghaṭayāvahe ghāṭayāmahe ghaṭayāmahe
Secondghāṭayase ghaṭayase ghāṭayethe ghaṭayethe ghāṭayadhve ghaṭayadhve
Thirdghāṭayate ghaṭayate ghāṭayete ghaṭayete ghāṭayante ghaṭayante


PassiveSingularDualPlural
Firstghāṭye ghaṭye ghāṭyāvahe ghaṭyāvahe ghāṭyāmahe ghaṭyāmahe
Secondghāṭyase ghaṭyase ghāṭyethe ghaṭyethe ghāṭyadhve ghaṭyadhve
Thirdghāṭyate ghaṭyate ghāṭyete ghaṭyete ghāṭyante ghaṭyante


Imperfect

ActiveSingularDualPlural
Firstaghāṭayam aghaṭayam aghāṭayāva aghaṭayāva aghāṭayāma aghaṭayāma
Secondaghāṭayaḥ aghaṭayaḥ aghāṭayatam aghaṭayatam aghāṭayata aghaṭayata
Thirdaghāṭayat aghaṭayat aghāṭayatām aghaṭayatām aghāṭayan aghaṭayan


MiddleSingularDualPlural
Firstaghāṭaye aghaṭaye aghāṭayāvahi aghaṭayāvahi aghāṭayāmahi aghaṭayāmahi
Secondaghāṭayathāḥ aghaṭayathāḥ aghāṭayethām aghaṭayethām aghāṭayadhvam aghaṭayadhvam
Thirdaghāṭayata aghaṭayata aghāṭayetām aghaṭayetām aghāṭayanta aghaṭayanta


PassiveSingularDualPlural
Firstaghāṭye aghaṭye aghāṭyāvahi aghaṭyāvahi aghāṭyāmahi aghaṭyāmahi
Secondaghāṭyathāḥ aghaṭyathāḥ aghāṭyethām aghaṭyethām aghāṭyadhvam aghaṭyadhvam
Thirdaghāṭyata aghaṭyata aghāṭyetām aghaṭyetām aghāṭyanta aghaṭyanta


Optative

ActiveSingularDualPlural
Firstghāṭayeyam ghaṭayeyam ghāṭayeva ghaṭayeva ghāṭayema ghaṭayema
Secondghāṭayeḥ ghaṭayeḥ ghāṭayetam ghaṭayetam ghāṭayeta ghaṭayeta
Thirdghāṭayet ghaṭayet ghāṭayetām ghaṭayetām ghāṭayeyuḥ ghaṭayeyuḥ


MiddleSingularDualPlural
Firstghāṭayeya ghaṭayeya ghāṭayevahi ghaṭayevahi ghāṭayemahi ghaṭayemahi
Secondghāṭayethāḥ ghaṭayethāḥ ghāṭayeyāthām ghaṭayeyāthām ghāṭayedhvam ghaṭayedhvam
Thirdghāṭayeta ghaṭayeta ghāṭayeyātām ghaṭayeyātām ghāṭayeran ghaṭayeran


PassiveSingularDualPlural
Firstghāṭyeya ghaṭyeya ghāṭyevahi ghaṭyevahi ghāṭyemahi ghaṭyemahi
Secondghāṭyethāḥ ghaṭyethāḥ ghāṭyeyāthām ghaṭyeyāthām ghāṭyedhvam ghaṭyedhvam
Thirdghāṭyeta ghaṭyeta ghāṭyeyātām ghaṭyeyātām ghāṭyeran ghaṭyeran


Imperative

ActiveSingularDualPlural
Firstghāṭayāni ghaṭayāni ghāṭayāva ghaṭayāva ghāṭayāma ghaṭayāma
Secondghāṭaya ghaṭaya ghāṭayatam ghaṭayatam ghāṭayata ghaṭayata
Thirdghāṭayatu ghaṭayatu ghāṭayatām ghaṭayatām ghāṭayantu ghaṭayantu


MiddleSingularDualPlural
Firstghāṭayai ghaṭayai ghāṭayāvahai ghaṭayāvahai ghāṭayāmahai ghaṭayāmahai
Secondghāṭayasva ghaṭayasva ghāṭayethām ghaṭayethām ghāṭayadhvam ghaṭayadhvam
Thirdghāṭayatām ghaṭayatām ghāṭayetām ghaṭayetām ghāṭayantām ghaṭayantām


PassiveSingularDualPlural
Firstghāṭyai ghaṭyai ghāṭyāvahai ghaṭyāvahai ghāṭyāmahai ghaṭyāmahai
Secondghāṭyasva ghaṭyasva ghāṭyethām ghaṭyethām ghāṭyadhvam ghaṭyadhvam
Thirdghāṭyatām ghaṭyatām ghāṭyetām ghaṭyetām ghāṭyantām ghaṭyantām


Future

ActiveSingularDualPlural
Firstghāṭayiṣyāmi ghaṭayiṣyāmi ghāṭayiṣyāvaḥ ghaṭayiṣyāvaḥ ghāṭayiṣyāmaḥ ghaṭayiṣyāmaḥ
Secondghāṭayiṣyasi ghaṭayiṣyasi ghāṭayiṣyathaḥ ghaṭayiṣyathaḥ ghāṭayiṣyatha ghaṭayiṣyatha
Thirdghāṭayiṣyati ghaṭayiṣyati ghāṭayiṣyataḥ ghaṭayiṣyataḥ ghāṭayiṣyanti ghaṭayiṣyanti


MiddleSingularDualPlural
Firstghāṭayiṣye ghaṭayiṣye ghāṭayiṣyāvahe ghaṭayiṣyāvahe ghāṭayiṣyāmahe ghaṭayiṣyāmahe
Secondghāṭayiṣyase ghaṭayiṣyase ghāṭayiṣyethe ghaṭayiṣyethe ghāṭayiṣyadhve ghaṭayiṣyadhve
Thirdghāṭayiṣyate ghaṭayiṣyate ghāṭayiṣyete ghaṭayiṣyete ghāṭayiṣyante ghaṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstghāṭayitāsmi ghaṭayitāsmi ghāṭayitāsvaḥ ghaṭayitāsvaḥ ghāṭayitāsmaḥ ghaṭayitāsmaḥ
Secondghāṭayitāsi ghaṭayitāsi ghāṭayitāsthaḥ ghaṭayitāsthaḥ ghāṭayitāstha ghaṭayitāstha
Thirdghāṭayitā ghaṭayitā ghāṭayitārau ghaṭayitārau ghāṭayitāraḥ ghaṭayitāraḥ

Participles

Past Passive Participle
ghaṭita m. n. ghaṭitā f.

Past Passive Participle
ghāṭita m. n. ghāṭitā f.

Past Active Participle
ghāṭitavat m. n. ghāṭitavatī f.

Past Active Participle
ghaṭitavat m. n. ghaṭitavatī f.

Present Active Participle
ghaṭayat m. n. ghaṭayantī f.

Present Active Participle
ghāṭayat m. n. ghāṭayantī f.

Present Middle Participle
ghāṭayamāna m. n. ghāṭayamānā f.

Present Middle Participle
ghaṭayamāna m. n. ghaṭayamānā f.

Present Passive Participle
ghaṭyamāna m. n. ghaṭyamānā f.

Present Passive Participle
ghāṭyamāna m. n. ghāṭyamānā f.

Future Active Participle
ghāṭayiṣyat m. n. ghāṭayiṣyantī f.

Future Active Participle
ghaṭayiṣyat m. n. ghaṭayiṣyantī f.

Future Middle Participle
ghaṭayiṣyamāṇa m. n. ghaṭayiṣyamāṇā f.

Future Middle Participle
ghāṭayiṣyamāṇa m. n. ghāṭayiṣyamāṇā f.

Future Passive Participle
ghāṭya m. n. ghāṭyā f.

Future Passive Participle
ghāṭanīya m. n. ghāṭanīyā f.

Future Passive Participle
ghāṭayitavya m. n. ghāṭayitavyā f.

Future Passive Participle
ghaṭya m. n. ghaṭyā f.

Future Passive Participle
ghaṭanīya m. n. ghaṭanīyā f.

Future Passive Participle
ghaṭayitavya m. n. ghaṭayitavyā f.

Indeclinable forms

Infinitive
ghāṭayitum

Infinitive
ghaṭayitum

Absolutive
ghāṭayitvā

Absolutive
ghaṭayitvā

Absolutive
-ghāṭya

Absolutive
-ghaṭya

Periphrastic Perfect
ghāṭayām

Periphrastic Perfect
ghaṭayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstjāghaṭmi jāghaṭīmi jāghaṭvaḥ jāghaṭmaḥ
Secondjāghaṭsi jāghaṭīṣi jāghaṭṭhaḥ jāghaṭṭha
Thirdjāghaṭṭi jāghaṭīti jāghaṭṭaḥ jāghaṭati


Imperfect

ActiveSingularDualPlural
Firstajāghaṭam ajāghaṭva ajāghaṭma
Secondajāghaṭīḥ ajāghaṭ ajāghaṭṭam ajāghaṭṭa
Thirdajāghaṭīt ajāghaṭ ajāghaṭṭām ajāghaṭuḥ


Optative

ActiveSingularDualPlural
Firstjāghaṭyām jāghaṭyāva jāghaṭyāma
Secondjāghaṭyāḥ jāghaṭyātam jāghaṭyāta
Thirdjāghaṭyāt jāghaṭyātām jāghaṭyuḥ


Imperative

ActiveSingularDualPlural
Firstjāghaṭāni jāghaṭāva jāghaṭāma
Secondjāghaḍḍhi jāghaṭṭam jāghaṭṭa
Thirdjāghaṭṭu jāghaṭītu jāghaṭṭām jāghaṭatu

Participles

Present Active Participle
jāghaṭat m. n. jāghaṭatī f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria