Declension table of ?ghaṭitavat

Deva

NeuterSingularDualPlural
Nominativeghaṭitavat ghaṭitavantī ghaṭitavatī ghaṭitavanti
Vocativeghaṭitavat ghaṭitavantī ghaṭitavatī ghaṭitavanti
Accusativeghaṭitavat ghaṭitavantī ghaṭitavatī ghaṭitavanti
Instrumentalghaṭitavatā ghaṭitavadbhyām ghaṭitavadbhiḥ
Dativeghaṭitavate ghaṭitavadbhyām ghaṭitavadbhyaḥ
Ablativeghaṭitavataḥ ghaṭitavadbhyām ghaṭitavadbhyaḥ
Genitiveghaṭitavataḥ ghaṭitavatoḥ ghaṭitavatām
Locativeghaṭitavati ghaṭitavatoḥ ghaṭitavatsu

Adverb -ghaṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria