Declension table of ghaṭitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghaṭitavat | ghaṭitavantī ghaṭitavatī | ghaṭitavanti |
Vocative | ghaṭitavat | ghaṭitavantī ghaṭitavatī | ghaṭitavanti |
Accusative | ghaṭitavat | ghaṭitavantī ghaṭitavatī | ghaṭitavanti |
Instrumental | ghaṭitavatā | ghaṭitavadbhyām | ghaṭitavadbhiḥ |
Dative | ghaṭitavate | ghaṭitavadbhyām | ghaṭitavadbhyaḥ |
Ablative | ghaṭitavataḥ | ghaṭitavadbhyām | ghaṭitavadbhyaḥ |
Genitive | ghaṭitavataḥ | ghaṭitavatoḥ | ghaṭitavatām |
Locative | ghaṭitavati | ghaṭitavatoḥ | ghaṭitavatsu |