Declension table of jāghaṭatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāghaṭat | jāghaṭantī jāghaṭatī | jāghaṭanti |
Vocative | jāghaṭat | jāghaṭantī jāghaṭatī | jāghaṭanti |
Accusative | jāghaṭat | jāghaṭantī jāghaṭatī | jāghaṭanti |
Instrumental | jāghaṭatā | jāghaṭadbhyām | jāghaṭadbhiḥ |
Dative | jāghaṭate | jāghaṭadbhyām | jāghaṭadbhyaḥ |
Ablative | jāghaṭataḥ | jāghaṭadbhyām | jāghaṭadbhyaḥ |
Genitive | jāghaṭataḥ | jāghaṭatoḥ | jāghaṭatām |
Locative | jāghaṭati | jāghaṭatoḥ | jāghaṭatsu |