Declension table of ghāṭayatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghāṭayat | ghāṭayantī ghāṭayatī | ghāṭayanti |
Vocative | ghāṭayat | ghāṭayantī ghāṭayatī | ghāṭayanti |
Accusative | ghāṭayat | ghāṭayantī ghāṭayatī | ghāṭayanti |
Instrumental | ghāṭayatā | ghāṭayadbhyām | ghāṭayadbhiḥ |
Dative | ghāṭayate | ghāṭayadbhyām | ghāṭayadbhyaḥ |
Ablative | ghāṭayataḥ | ghāṭayadbhyām | ghāṭayadbhyaḥ |
Genitive | ghāṭayataḥ | ghāṭayatoḥ | ghāṭayatām |
Locative | ghāṭayati | ghāṭayatoḥ | ghāṭayatsu |