Declension table of ghaṭamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghaṭamānam | ghaṭamāne | ghaṭamānāni |
Vocative | ghaṭamāna | ghaṭamāne | ghaṭamānāni |
Accusative | ghaṭamānam | ghaṭamāne | ghaṭamānāni |
Instrumental | ghaṭamānena | ghaṭamānābhyām | ghaṭamānaiḥ |
Dative | ghaṭamānāya | ghaṭamānābhyām | ghaṭamānebhyaḥ |
Ablative | ghaṭamānāt | ghaṭamānābhyām | ghaṭamānebhyaḥ |
Genitive | ghaṭamānasya | ghaṭamānayoḥ | ghaṭamānānām |
Locative | ghaṭamāne | ghaṭamānayoḥ | ghaṭamāneṣu |