Declension table of ghāṭitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghāṭitam | ghāṭite | ghāṭitāni |
Vocative | ghāṭita | ghāṭite | ghāṭitāni |
Accusative | ghāṭitam | ghāṭite | ghāṭitāni |
Instrumental | ghāṭitena | ghāṭitābhyām | ghāṭitaiḥ |
Dative | ghāṭitāya | ghāṭitābhyām | ghāṭitebhyaḥ |
Ablative | ghāṭitāt | ghāṭitābhyām | ghāṭitebhyaḥ |
Genitive | ghāṭitasya | ghāṭitayoḥ | ghāṭitānām |
Locative | ghāṭite | ghāṭitayoḥ | ghāṭiteṣu |