Declension table of ghaṭamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghaṭamānā | ghaṭamāne | ghaṭamānāḥ |
Vocative | ghaṭamāne | ghaṭamāne | ghaṭamānāḥ |
Accusative | ghaṭamānām | ghaṭamāne | ghaṭamānāḥ |
Instrumental | ghaṭamānayā | ghaṭamānābhyām | ghaṭamānābhiḥ |
Dative | ghaṭamānāyai | ghaṭamānābhyām | ghaṭamānābhyaḥ |
Ablative | ghaṭamānāyāḥ | ghaṭamānābhyām | ghaṭamānābhyaḥ |
Genitive | ghaṭamānāyāḥ | ghaṭamānayoḥ | ghaṭamānānām |
Locative | ghaṭamānāyām | ghaṭamānayoḥ | ghaṭamānāsu |