Declension table of jaghaṭānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaghaṭānaḥ | jaghaṭānau | jaghaṭānāḥ |
Vocative | jaghaṭāna | jaghaṭānau | jaghaṭānāḥ |
Accusative | jaghaṭānam | jaghaṭānau | jaghaṭānān |
Instrumental | jaghaṭānena | jaghaṭānābhyām | jaghaṭānaiḥ |
Dative | jaghaṭānāya | jaghaṭānābhyām | jaghaṭānebhyaḥ |
Ablative | jaghaṭānāt | jaghaṭānābhyām | jaghaṭānebhyaḥ |
Genitive | jaghaṭānasya | jaghaṭānayoḥ | jaghaṭānānām |
Locative | jaghaṭāne | jaghaṭānayoḥ | jaghaṭāneṣu |