Declension table of ?jāghaṭat

Deva

MasculineSingularDualPlural
Nominativejāghaṭan jāghaṭantau jāghaṭantaḥ
Vocativejāghaṭan jāghaṭantau jāghaṭantaḥ
Accusativejāghaṭantam jāghaṭantau jāghaṭataḥ
Instrumentaljāghaṭatā jāghaṭadbhyām jāghaṭadbhiḥ
Dativejāghaṭate jāghaṭadbhyām jāghaṭadbhyaḥ
Ablativejāghaṭataḥ jāghaṭadbhyām jāghaṭadbhyaḥ
Genitivejāghaṭataḥ jāghaṭatoḥ jāghaṭatām
Locativejāghaṭati jāghaṭatoḥ jāghaṭatsu

Compound jāghaṭat -

Adverb -jāghaṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria