Declension table of ghaṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghaṭiṣyamāṇaḥ ghaṭiṣyamāṇau ghaṭiṣyamāṇāḥ
Vocativeghaṭiṣyamāṇa ghaṭiṣyamāṇau ghaṭiṣyamāṇāḥ
Accusativeghaṭiṣyamāṇam ghaṭiṣyamāṇau ghaṭiṣyamāṇān
Instrumentalghaṭiṣyamāṇena ghaṭiṣyamāṇābhyām ghaṭiṣyamāṇaiḥ
Dativeghaṭiṣyamāṇāya ghaṭiṣyamāṇābhyām ghaṭiṣyamāṇebhyaḥ
Ablativeghaṭiṣyamāṇāt ghaṭiṣyamāṇābhyām ghaṭiṣyamāṇebhyaḥ
Genitiveghaṭiṣyamāṇasya ghaṭiṣyamāṇayoḥ ghaṭiṣyamāṇānām
Locativeghaṭiṣyamāṇe ghaṭiṣyamāṇayoḥ ghaṭiṣyamāṇeṣu

Compound ghaṭiṣyamāṇa -

Adverb -ghaṭiṣyamāṇam -ghaṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria