Declension table of ghāṭitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghāṭitavān | ghāṭitavantau | ghāṭitavantaḥ |
Vocative | ghāṭitavan | ghāṭitavantau | ghāṭitavantaḥ |
Accusative | ghāṭitavantam | ghāṭitavantau | ghāṭitavataḥ |
Instrumental | ghāṭitavatā | ghāṭitavadbhyām | ghāṭitavadbhiḥ |
Dative | ghāṭitavate | ghāṭitavadbhyām | ghāṭitavadbhyaḥ |
Ablative | ghāṭitavataḥ | ghāṭitavadbhyām | ghāṭitavadbhyaḥ |
Genitive | ghāṭitavataḥ | ghāṭitavatoḥ | ghāṭitavatām |
Locative | ghāṭitavati | ghāṭitavatoḥ | ghāṭitavatsu |