Declension table of ?ghāṭitavat

Deva

MasculineSingularDualPlural
Nominativeghāṭitavān ghāṭitavantau ghāṭitavantaḥ
Vocativeghāṭitavan ghāṭitavantau ghāṭitavantaḥ
Accusativeghāṭitavantam ghāṭitavantau ghāṭitavataḥ
Instrumentalghāṭitavatā ghāṭitavadbhyām ghāṭitavadbhiḥ
Dativeghāṭitavate ghāṭitavadbhyām ghāṭitavadbhyaḥ
Ablativeghāṭitavataḥ ghāṭitavadbhyām ghāṭitavadbhyaḥ
Genitiveghāṭitavataḥ ghāṭitavatoḥ ghāṭitavatām
Locativeghāṭitavati ghāṭitavatoḥ ghāṭitavatsu

Compound ghāṭitavat -

Adverb -ghāṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria