Declension table of ?ghāṭayitavya

Deva

MasculineSingularDualPlural
Nominativeghāṭayitavyaḥ ghāṭayitavyau ghāṭayitavyāḥ
Vocativeghāṭayitavya ghāṭayitavyau ghāṭayitavyāḥ
Accusativeghāṭayitavyam ghāṭayitavyau ghāṭayitavyān
Instrumentalghāṭayitavyena ghāṭayitavyābhyām ghāṭayitavyaiḥ ghāṭayitavyebhiḥ
Dativeghāṭayitavyāya ghāṭayitavyābhyām ghāṭayitavyebhyaḥ
Ablativeghāṭayitavyāt ghāṭayitavyābhyām ghāṭayitavyebhyaḥ
Genitiveghāṭayitavyasya ghāṭayitavyayoḥ ghāṭayitavyānām
Locativeghāṭayitavye ghāṭayitavyayoḥ ghāṭayitavyeṣu

Compound ghāṭayitavya -

Adverb -ghāṭayitavyam -ghāṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria