Declension table of ghāṭayitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghāṭayitavyaḥ | ghāṭayitavyau | ghāṭayitavyāḥ |
Vocative | ghāṭayitavya | ghāṭayitavyau | ghāṭayitavyāḥ |
Accusative | ghāṭayitavyam | ghāṭayitavyau | ghāṭayitavyān |
Instrumental | ghāṭayitavyena | ghāṭayitavyābhyām | ghāṭayitavyaiḥ |
Dative | ghāṭayitavyāya | ghāṭayitavyābhyām | ghāṭayitavyebhyaḥ |
Ablative | ghāṭayitavyāt | ghāṭayitavyābhyām | ghāṭayitavyebhyaḥ |
Genitive | ghāṭayitavyasya | ghāṭayitavyayoḥ | ghāṭayitavyānām |
Locative | ghāṭayitavye | ghāṭayitavyayoḥ | ghāṭayitavyeṣu |