Declension table of ghaṭamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghaṭamānaḥ | ghaṭamānau | ghaṭamānāḥ |
Vocative | ghaṭamāna | ghaṭamānau | ghaṭamānāḥ |
Accusative | ghaṭamānam | ghaṭamānau | ghaṭamānān |
Instrumental | ghaṭamānena | ghaṭamānābhyām | ghaṭamānaiḥ |
Dative | ghaṭamānāya | ghaṭamānābhyām | ghaṭamānebhyaḥ |
Ablative | ghaṭamānāt | ghaṭamānābhyām | ghaṭamānebhyaḥ |
Genitive | ghaṭamānasya | ghaṭamānayoḥ | ghaṭamānānām |
Locative | ghaṭamāne | ghaṭamānayoḥ | ghaṭamāneṣu |