Declension table of ?ghāṭitavat

Deva

NeuterSingularDualPlural
Nominativeghāṭitavat ghāṭitavantī ghāṭitavatī ghāṭitavanti
Vocativeghāṭitavat ghāṭitavantī ghāṭitavatī ghāṭitavanti
Accusativeghāṭitavat ghāṭitavantī ghāṭitavatī ghāṭitavanti
Instrumentalghāṭitavatā ghāṭitavadbhyām ghāṭitavadbhiḥ
Dativeghāṭitavate ghāṭitavadbhyām ghāṭitavadbhyaḥ
Ablativeghāṭitavataḥ ghāṭitavadbhyām ghāṭitavadbhyaḥ
Genitiveghāṭitavataḥ ghāṭitavatoḥ ghāṭitavatām
Locativeghāṭitavati ghāṭitavatoḥ ghāṭitavatsu

Adverb -ghāṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria