Declension table of ?ghaṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghaṭiṣyamāṇā ghaṭiṣyamāṇe ghaṭiṣyamāṇāḥ
Vocativeghaṭiṣyamāṇe ghaṭiṣyamāṇe ghaṭiṣyamāṇāḥ
Accusativeghaṭiṣyamāṇām ghaṭiṣyamāṇe ghaṭiṣyamāṇāḥ
Instrumentalghaṭiṣyamāṇayā ghaṭiṣyamāṇābhyām ghaṭiṣyamāṇābhiḥ
Dativeghaṭiṣyamāṇāyai ghaṭiṣyamāṇābhyām ghaṭiṣyamāṇābhyaḥ
Ablativeghaṭiṣyamāṇāyāḥ ghaṭiṣyamāṇābhyām ghaṭiṣyamāṇābhyaḥ
Genitiveghaṭiṣyamāṇāyāḥ ghaṭiṣyamāṇayoḥ ghaṭiṣyamāṇānām
Locativeghaṭiṣyamāṇāyām ghaṭiṣyamāṇayoḥ ghaṭiṣyamāṇāsu

Adverb -ghaṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria