Declension table of ?ghāṭitavatī

Deva

FeminineSingularDualPlural
Nominativeghāṭitavatī ghāṭitavatyau ghāṭitavatyaḥ
Vocativeghāṭitavati ghāṭitavatyau ghāṭitavatyaḥ
Accusativeghāṭitavatīm ghāṭitavatyau ghāṭitavatīḥ
Instrumentalghāṭitavatyā ghāṭitavatībhyām ghāṭitavatībhiḥ
Dativeghāṭitavatyai ghāṭitavatībhyām ghāṭitavatībhyaḥ
Ablativeghāṭitavatyāḥ ghāṭitavatībhyām ghāṭitavatībhyaḥ
Genitiveghāṭitavatyāḥ ghāṭitavatyoḥ ghāṭitavatīnām
Locativeghāṭitavatyām ghāṭitavatyoḥ ghāṭitavatīṣu

Compound ghāṭitavati - ghāṭitavatī -

Adverb -ghāṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria