Declension table of ghāṭitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghāṭitavatī | ghāṭitavatyau | ghāṭitavatyaḥ |
Vocative | ghāṭitavati | ghāṭitavatyau | ghāṭitavatyaḥ |
Accusative | ghāṭitavatīm | ghāṭitavatyau | ghāṭitavatīḥ |
Instrumental | ghāṭitavatyā | ghāṭitavatībhyām | ghāṭitavatībhiḥ |
Dative | ghāṭitavatyai | ghāṭitavatībhyām | ghāṭitavatībhyaḥ |
Ablative | ghāṭitavatyāḥ | ghāṭitavatībhyām | ghāṭitavatībhyaḥ |
Genitive | ghāṭitavatyāḥ | ghāṭitavatyoḥ | ghāṭitavatīnām |
Locative | ghāṭitavatyām | ghāṭitavatyoḥ | ghāṭitavatīṣu |