Declension table of jāghaṭatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāghaṭatī | jāghaṭatyau | jāghaṭatyaḥ |
Vocative | jāghaṭati | jāghaṭatyau | jāghaṭatyaḥ |
Accusative | jāghaṭatīm | jāghaṭatyau | jāghaṭatīḥ |
Instrumental | jāghaṭatyā | jāghaṭatībhyām | jāghaṭatībhiḥ |
Dative | jāghaṭatyai | jāghaṭatībhyām | jāghaṭatībhyaḥ |
Ablative | jāghaṭatyāḥ | jāghaṭatībhyām | jāghaṭatībhyaḥ |
Genitive | jāghaṭatyāḥ | jāghaṭatyoḥ | jāghaṭatīnām |
Locative | jāghaṭatyām | jāghaṭatyoḥ | jāghaṭatīṣu |