तिङन्तावली
घट्
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घटते
घटेते
घटन्ते
मध्यम
घटसे
घटेथे
घटध्वे
उत्तम
घटे
घटावहे
घटामहे
कर्मणि
एक
द्वि
बहु
प्रथम
घट्यते
घट्येते
घट्यन्ते
मध्यम
घट्यसे
घट्येथे
घट्यध्वे
उत्तम
घट्ये
घट्यावहे
घट्यामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अघटत
अघटेताम्
अघटन्त
मध्यम
अघटथाः
अघटेथाम्
अघटध्वम्
उत्तम
अघटे
अघटावहि
अघटामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अघट्यत
अघट्येताम्
अघट्यन्त
मध्यम
अघट्यथाः
अघट्येथाम्
अघट्यध्वम्
उत्तम
अघट्ये
अघट्यावहि
अघट्यामहि
विधिलिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घटेत
घटेयाताम्
घटेरन्
मध्यम
घटेथाः
घटेयाथाम्
घटेध्वम्
उत्तम
घटेय
घटेवहि
घटेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
घट्येत
घट्येयाताम्
घट्येरन्
मध्यम
घट्येथाः
घट्येयाथाम्
घट्येध्वम्
उत्तम
घट्येय
घट्येवहि
घट्येमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घटताम्
घटेताम्
घटन्ताम्
मध्यम
घटस्व
घटेथाम्
घटध्वम्
उत्तम
घटै
घटावहै
घटामहै
कर्मणि
एक
द्वि
बहु
प्रथम
घट्यताम्
घट्येताम्
घट्यन्ताम्
मध्यम
घट्यस्व
घट्येथाम्
घट्यध्वम्
उत्तम
घट्यै
घट्यावहै
घट्यामहै
लृट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घटिष्यते
घटिष्येते
घटिष्यन्ते
मध्यम
घटिष्यसे
घटिष्येथे
घटिष्यध्वे
उत्तम
घटिष्ये
घटिष्यावहे
घटिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घटिता
घटितारौ
घटितारः
मध्यम
घटितासि
घटितास्थः
घटितास्थ
उत्तम
घटितास्मि
घटितास्वः
घटितास्मः
लिट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जघटे
जघटाते
जघटिरे
मध्यम
जघटिषे
जघटाथे
जघटिध्वे
उत्तम
जघटे
जघटिवहे
जघटिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घट्यात्
घट्यास्ताम्
घट्यासुः
मध्यम
घट्याः
घट्यास्तम्
घट्यास्त
उत्तम
घट्यासम्
घट्यास्व
घट्यास्म
कृदन्त
क्त
घटित
m.
n.
घटिता
f.
क्तवतु
घटितवत्
m.
n.
घटितवती
f.
शानच्
घटमान
m.
n.
घटमाना
f.
शानच् कर्मणि
घट्यमान
m.
n.
घट्यमाना
f.
लुडादेश आत्म
घटिष्यमाण
m.
n.
घटिष्यमाणा
f.
तव्य
घटितव्य
m.
n.
घटितव्या
f.
यत्
घाट्य
m.
n.
घाट्या
f.
अनीयर्
घटनीय
m.
n.
घटनीया
f.
लिडादेश आत्म
जघटान
m.
n.
जघटाना
f.
अव्यय
तुमुन्
घटितुम्
क्त्वा
घटित्वा
ल्यप्
॰घट्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घाटयति
घटयति
घाटयतः
घटयतः
घाटयन्ति
घटयन्ति
मध्यम
घाटयसि
घटयसि
घाटयथः
घटयथः
घाटयथ
घटयथ
उत्तम
घाटयामि
घटयामि
घाटयावः
घटयावः
घाटयामः
घटयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घाटयते
घटयते
घाटयेते
घटयेते
घाटयन्ते
घटयन्ते
मध्यम
घाटयसे
घटयसे
घाटयेथे
घटयेथे
घाटयध्वे
घटयध्वे
उत्तम
घाटये
घटये
घाटयावहे
घटयावहे
घाटयामहे
घटयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
घाट्यते
घट्यते
घाट्येते
घट्येते
घाट्यन्ते
घट्यन्ते
मध्यम
घाट्यसे
घट्यसे
घाट्येथे
घट्येथे
घाट्यध्वे
घट्यध्वे
उत्तम
घाट्ये
घट्ये
घाट्यावहे
घट्यावहे
घाट्यामहे
घट्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अघाटयत्
अघटयत्
अघाटयताम्
अघटयताम्
अघाटयन्
अघटयन्
मध्यम
अघाटयः
अघटयः
अघाटयतम्
अघटयतम्
अघाटयत
अघटयत
उत्तम
अघाटयम्
अघटयम्
अघाटयाव
अघटयाव
अघाटयाम
अघटयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अघाटयत
अघटयत
अघाटयेताम्
अघटयेताम्
अघाटयन्त
अघटयन्त
मध्यम
अघाटयथाः
अघटयथाः
अघाटयेथाम्
अघटयेथाम्
अघाटयध्वम्
अघटयध्वम्
उत्तम
अघाटये
अघटये
अघाटयावहि
अघटयावहि
अघाटयामहि
अघटयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अघाट्यत
अघट्यत
अघाट्येताम्
अघट्येताम्
अघाट्यन्त
अघट्यन्त
मध्यम
अघाट्यथाः
अघट्यथाः
अघाट्येथाम्
अघट्येथाम्
अघाट्यध्वम्
अघट्यध्वम्
उत्तम
अघाट्ये
अघट्ये
अघाट्यावहि
अघट्यावहि
अघाट्यामहि
अघट्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घाटयेत्
घटयेत्
घाटयेताम्
घटयेताम्
घाटयेयुः
घटयेयुः
मध्यम
घाटयेः
घटयेः
घाटयेतम्
घटयेतम्
घाटयेत
घटयेत
उत्तम
घाटयेयम्
घटयेयम्
घाटयेव
घटयेव
घाटयेम
घटयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घाटयेत
घटयेत
घाटयेयाताम्
घटयेयाताम्
घाटयेरन्
घटयेरन्
मध्यम
घाटयेथाः
घटयेथाः
घाटयेयाथाम्
घटयेयाथाम्
घाटयेध्वम्
घटयेध्वम्
उत्तम
घाटयेय
घटयेय
घाटयेवहि
घटयेवहि
घाटयेमहि
घटयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
घाट्येत
घट्येत
घाट्येयाताम्
घट्येयाताम्
घाट्येरन्
घट्येरन्
मध्यम
घाट्येथाः
घट्येथाः
घाट्येयाथाम्
घट्येयाथाम्
घाट्येध्वम्
घट्येध्वम्
उत्तम
घाट्येय
घट्येय
घाट्येवहि
घट्येवहि
घाट्येमहि
घट्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घाटयतु
घटयतु
घाटयताम्
घटयताम्
घाटयन्तु
घटयन्तु
मध्यम
घाटय
घटय
घाटयतम्
घटयतम्
घाटयत
घटयत
उत्तम
घाटयानि
घटयानि
घाटयाव
घटयाव
घाटयाम
घटयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घाटयताम्
घटयताम्
घाटयेताम्
घटयेताम्
घाटयन्ताम्
घटयन्ताम्
मध्यम
घाटयस्व
घटयस्व
घाटयेथाम्
घटयेथाम्
घाटयध्वम्
घटयध्वम्
उत्तम
घाटयै
घटयै
घाटयावहै
घटयावहै
घाटयामहै
घटयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
घाट्यताम्
घट्यताम्
घाट्येताम्
घट्येताम्
घाट्यन्ताम्
घट्यन्ताम्
मध्यम
घाट्यस्व
घट्यस्व
घाट्येथाम्
घट्येथाम्
घाट्यध्वम्
घट्यध्वम्
उत्तम
घाट्यै
घट्यै
घाट्यावहै
घट्यावहै
घाट्यामहै
घट्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घाटयिष्यति
घटयिष्यति
घाटयिष्यतः
घटयिष्यतः
घाटयिष्यन्ति
घटयिष्यन्ति
मध्यम
घाटयिष्यसि
घटयिष्यसि
घाटयिष्यथः
घटयिष्यथः
घाटयिष्यथ
घटयिष्यथ
उत्तम
घाटयिष्यामि
घटयिष्यामि
घाटयिष्यावः
घटयिष्यावः
घाटयिष्यामः
घटयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घाटयिष्यते
घटयिष्यते
घाटयिष्येते
घटयिष्येते
घाटयिष्यन्ते
घटयिष्यन्ते
मध्यम
घाटयिष्यसे
घटयिष्यसे
घाटयिष्येथे
घटयिष्येथे
घाटयिष्यध्वे
घटयिष्यध्वे
उत्तम
घाटयिष्ये
घटयिष्ये
घाटयिष्यावहे
घटयिष्यावहे
घाटयिष्यामहे
घटयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घाटयिता
घटयिता
घाटयितारौ
घटयितारौ
घाटयितारः
घटयितारः
मध्यम
घाटयितासि
घटयितासि
घाटयितास्थः
घटयितास्थः
घाटयितास्थ
घटयितास्थ
उत्तम
घाटयितास्मि
घटयितास्मि
घाटयितास्वः
घटयितास्वः
घाटयितास्मः
घटयितास्मः
कृदन्त
क्त
घटित
m.
n.
घटिता
f.
क्त
घाटित
m.
n.
घाटिता
f.
क्तवतु
घाटितवत्
m.
n.
घाटितवती
f.
क्तवतु
घटितवत्
m.
n.
घटितवती
f.
शतृ
घटयत्
m.
n.
घटयन्ती
f.
शतृ
घाटयत्
m.
n.
घाटयन्ती
f.
शानच्
घाटयमान
m.
n.
घाटयमाना
f.
शानच्
घटयमान
m.
n.
घटयमाना
f.
शानच् कर्मणि
घट्यमान
m.
n.
घट्यमाना
f.
शानच् कर्मणि
घाट्यमान
m.
n.
घाट्यमाना
f.
लुडादेश पर
घाटयिष्यत्
m.
n.
घाटयिष्यन्ती
f.
लुडादेश पर
घटयिष्यत्
m.
n.
घटयिष्यन्ती
f.
लुडादेश आत्म
घटयिष्यमाण
m.
n.
घटयिष्यमाणा
f.
लुडादेश आत्म
घाटयिष्यमाण
m.
n.
घाटयिष्यमाणा
f.
यत्
घाट्य
m.
n.
घाट्या
f.
अनीयर्
घाटनीय
m.
n.
घाटनीया
f.
तव्य
घाटयितव्य
m.
n.
घाटयितव्या
f.
यत्
घट्य
m.
n.
घट्या
f.
अनीयर्
घटनीय
m.
n.
घटनीया
f.
तव्य
घटयितव्य
m.
n.
घटयितव्या
f.
अव्यय
तुमुन्
घाटयितुम्
तुमुन्
घटयितुम्
क्त्वा
घाटयित्वा
क्त्वा
घटयित्वा
ल्यप्
॰घाट्य
ल्यप्
॰घट्य
लिट्
घाटयाम्
लिट्
घटयाम्
यङ्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जाघट्टि
जाघटीति
जाघट्टः
जाघटति
मध्यम
जाघट्सि
जाघटीषि
जाघट्ठः
जाघट्ठ
उत्तम
जाघट्मि
जाघटीमि
जाघट्वः
जाघट्मः
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजाघटीत्
अजाघट्
अजाघट्टाम्
अजाघटुः
मध्यम
अजाघटीः
अजाघट्
अजाघट्टम्
अजाघट्ट
उत्तम
अजाघटम्
अजाघट्व
अजाघट्म
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जाघट्यात्
जाघट्याताम्
जाघट्युः
मध्यम
जाघट्याः
जाघट्यातम्
जाघट्यात
उत्तम
जाघट्याम्
जाघट्याव
जाघट्याम
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जाघट्टु
जाघटीतु
जाघट्टाम्
जाघटतु
मध्यम
जाघड्ढि
जाघट्टम्
जाघट्ट
उत्तम
जाघटानि
जाघटाव
जाघटाम
कृदन्त
शतृ
जाघटत्
m.
n.
जाघटती
f.
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023