Declension table of ?ghaṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghaṭayiṣyamāṇā ghaṭayiṣyamāṇe ghaṭayiṣyamāṇāḥ
Vocativeghaṭayiṣyamāṇe ghaṭayiṣyamāṇe ghaṭayiṣyamāṇāḥ
Accusativeghaṭayiṣyamāṇām ghaṭayiṣyamāṇe ghaṭayiṣyamāṇāḥ
Instrumentalghaṭayiṣyamāṇayā ghaṭayiṣyamāṇābhyām ghaṭayiṣyamāṇābhiḥ
Dativeghaṭayiṣyamāṇāyai ghaṭayiṣyamāṇābhyām ghaṭayiṣyamāṇābhyaḥ
Ablativeghaṭayiṣyamāṇāyāḥ ghaṭayiṣyamāṇābhyām ghaṭayiṣyamāṇābhyaḥ
Genitiveghaṭayiṣyamāṇāyāḥ ghaṭayiṣyamāṇayoḥ ghaṭayiṣyamāṇānām
Locativeghaṭayiṣyamāṇāyām ghaṭayiṣyamāṇayoḥ ghaṭayiṣyamāṇāsu

Adverb -ghaṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria