Declension table of ghāṭitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghāṭitā | ghāṭite | ghāṭitāḥ |
Vocative | ghāṭite | ghāṭite | ghāṭitāḥ |
Accusative | ghāṭitām | ghāṭite | ghāṭitāḥ |
Instrumental | ghāṭitayā | ghāṭitābhyām | ghāṭitābhiḥ |
Dative | ghāṭitāyai | ghāṭitābhyām | ghāṭitābhyaḥ |
Ablative | ghāṭitāyāḥ | ghāṭitābhyām | ghāṭitābhyaḥ |
Genitive | ghāṭitāyāḥ | ghāṭitayoḥ | ghāṭitānām |
Locative | ghāṭitāyām | ghāṭitayoḥ | ghāṭitāsu |