Declension table of ?ghāṭitā

Deva

FeminineSingularDualPlural
Nominativeghāṭitā ghāṭite ghāṭitāḥ
Vocativeghāṭite ghāṭite ghāṭitāḥ
Accusativeghāṭitām ghāṭite ghāṭitāḥ
Instrumentalghāṭitayā ghāṭitābhyām ghāṭitābhiḥ
Dativeghāṭitāyai ghāṭitābhyām ghāṭitābhyaḥ
Ablativeghāṭitāyāḥ ghāṭitābhyām ghāṭitābhyaḥ
Genitiveghāṭitāyāḥ ghāṭitayoḥ ghāṭitānām
Locativeghāṭitāyām ghāṭitayoḥ ghāṭitāsu

Adverb -ghāṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria