Declension table of jaghaṭānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaghaṭānā | jaghaṭāne | jaghaṭānāḥ |
Vocative | jaghaṭāne | jaghaṭāne | jaghaṭānāḥ |
Accusative | jaghaṭānām | jaghaṭāne | jaghaṭānāḥ |
Instrumental | jaghaṭānayā | jaghaṭānābhyām | jaghaṭānābhiḥ |
Dative | jaghaṭānāyai | jaghaṭānābhyām | jaghaṭānābhyaḥ |
Ablative | jaghaṭānāyāḥ | jaghaṭānābhyām | jaghaṭānābhyaḥ |
Genitive | jaghaṭānāyāḥ | jaghaṭānayoḥ | jaghaṭānānām |
Locative | jaghaṭānāyām | jaghaṭānayoḥ | jaghaṭānāsu |