Declension table of ghaṭyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghaṭyamānam | ghaṭyamāne | ghaṭyamānāni |
Vocative | ghaṭyamāna | ghaṭyamāne | ghaṭyamānāni |
Accusative | ghaṭyamānam | ghaṭyamāne | ghaṭyamānāni |
Instrumental | ghaṭyamānena | ghaṭyamānābhyām | ghaṭyamānaiḥ |
Dative | ghaṭyamānāya | ghaṭyamānābhyām | ghaṭyamānebhyaḥ |
Ablative | ghaṭyamānāt | ghaṭyamānābhyām | ghaṭyamānebhyaḥ |
Genitive | ghaṭyamānasya | ghaṭyamānayoḥ | ghaṭyamānānām |
Locative | ghaṭyamāne | ghaṭyamānayoḥ | ghaṭyamāneṣu |