Declension table of ghaṭitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghaṭitavān | ghaṭitavantau | ghaṭitavantaḥ |
Vocative | ghaṭitavan | ghaṭitavantau | ghaṭitavantaḥ |
Accusative | ghaṭitavantam | ghaṭitavantau | ghaṭitavataḥ |
Instrumental | ghaṭitavatā | ghaṭitavadbhyām | ghaṭitavadbhiḥ |
Dative | ghaṭitavate | ghaṭitavadbhyām | ghaṭitavadbhyaḥ |
Ablative | ghaṭitavataḥ | ghaṭitavadbhyām | ghaṭitavadbhyaḥ |
Genitive | ghaṭitavataḥ | ghaṭitavatoḥ | ghaṭitavatām |
Locative | ghaṭitavati | ghaṭitavatoḥ | ghaṭitavatsu |