Declension table of ?ghaṭitavat

Deva

MasculineSingularDualPlural
Nominativeghaṭitavān ghaṭitavantau ghaṭitavantaḥ
Vocativeghaṭitavan ghaṭitavantau ghaṭitavantaḥ
Accusativeghaṭitavantam ghaṭitavantau ghaṭitavataḥ
Instrumentalghaṭitavatā ghaṭitavadbhyām ghaṭitavadbhiḥ
Dativeghaṭitavate ghaṭitavadbhyām ghaṭitavadbhyaḥ
Ablativeghaṭitavataḥ ghaṭitavadbhyām ghaṭitavadbhyaḥ
Genitiveghaṭitavataḥ ghaṭitavatoḥ ghaṭitavatām
Locativeghaṭitavati ghaṭitavatoḥ ghaṭitavatsu

Compound ghaṭitavat -

Adverb -ghaṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria