Declension table of ghāṭayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghāṭayiṣyamāṇam | ghāṭayiṣyamāṇe | ghāṭayiṣyamāṇāni |
Vocative | ghāṭayiṣyamāṇa | ghāṭayiṣyamāṇe | ghāṭayiṣyamāṇāni |
Accusative | ghāṭayiṣyamāṇam | ghāṭayiṣyamāṇe | ghāṭayiṣyamāṇāni |
Instrumental | ghāṭayiṣyamāṇena | ghāṭayiṣyamāṇābhyām | ghāṭayiṣyamāṇaiḥ |
Dative | ghāṭayiṣyamāṇāya | ghāṭayiṣyamāṇābhyām | ghāṭayiṣyamāṇebhyaḥ |
Ablative | ghāṭayiṣyamāṇāt | ghāṭayiṣyamāṇābhyām | ghāṭayiṣyamāṇebhyaḥ |
Genitive | ghāṭayiṣyamāṇasya | ghāṭayiṣyamāṇayoḥ | ghāṭayiṣyamāṇānām |
Locative | ghāṭayiṣyamāṇe | ghāṭayiṣyamāṇayoḥ | ghāṭayiṣyamāṇeṣu |