Declension table of ?ghāṭayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeghāṭayiṣyamāṇam ghāṭayiṣyamāṇe ghāṭayiṣyamāṇāni
Vocativeghāṭayiṣyamāṇa ghāṭayiṣyamāṇe ghāṭayiṣyamāṇāni
Accusativeghāṭayiṣyamāṇam ghāṭayiṣyamāṇe ghāṭayiṣyamāṇāni
Instrumentalghāṭayiṣyamāṇena ghāṭayiṣyamāṇābhyām ghāṭayiṣyamāṇaiḥ
Dativeghāṭayiṣyamāṇāya ghāṭayiṣyamāṇābhyām ghāṭayiṣyamāṇebhyaḥ
Ablativeghāṭayiṣyamāṇāt ghāṭayiṣyamāṇābhyām ghāṭayiṣyamāṇebhyaḥ
Genitiveghāṭayiṣyamāṇasya ghāṭayiṣyamāṇayoḥ ghāṭayiṣyamāṇānām
Locativeghāṭayiṣyamāṇe ghāṭayiṣyamāṇayoḥ ghāṭayiṣyamāṇeṣu

Compound ghāṭayiṣyamāṇa -

Adverb -ghāṭayiṣyamāṇam -ghāṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria