Declension table of ghaṭitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghaṭitavatī | ghaṭitavatyau | ghaṭitavatyaḥ |
Vocative | ghaṭitavati | ghaṭitavatyau | ghaṭitavatyaḥ |
Accusative | ghaṭitavatīm | ghaṭitavatyau | ghaṭitavatīḥ |
Instrumental | ghaṭitavatyā | ghaṭitavatībhyām | ghaṭitavatībhiḥ |
Dative | ghaṭitavatyai | ghaṭitavatībhyām | ghaṭitavatībhyaḥ |
Ablative | ghaṭitavatyāḥ | ghaṭitavatībhyām | ghaṭitavatībhyaḥ |
Genitive | ghaṭitavatyāḥ | ghaṭitavatyoḥ | ghaṭitavatīnām |
Locative | ghaṭitavatyām | ghaṭitavatyoḥ | ghaṭitavatīṣu |