Declension table of ?ghaṭitavatī

Deva

FeminineSingularDualPlural
Nominativeghaṭitavatī ghaṭitavatyau ghaṭitavatyaḥ
Vocativeghaṭitavati ghaṭitavatyau ghaṭitavatyaḥ
Accusativeghaṭitavatīm ghaṭitavatyau ghaṭitavatīḥ
Instrumentalghaṭitavatyā ghaṭitavatībhyām ghaṭitavatībhiḥ
Dativeghaṭitavatyai ghaṭitavatībhyām ghaṭitavatībhyaḥ
Ablativeghaṭitavatyāḥ ghaṭitavatībhyām ghaṭitavatībhyaḥ
Genitiveghaṭitavatyāḥ ghaṭitavatyoḥ ghaṭitavatīnām
Locativeghaṭitavatyām ghaṭitavatyoḥ ghaṭitavatīṣu

Compound ghaṭitavati - ghaṭitavatī -

Adverb -ghaṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria