Declension table of ?ghāṭayamāna

Deva

NeuterSingularDualPlural
Nominativeghāṭayamānam ghāṭayamāne ghāṭayamānāni
Vocativeghāṭayamāna ghāṭayamāne ghāṭayamānāni
Accusativeghāṭayamānam ghāṭayamāne ghāṭayamānāni
Instrumentalghāṭayamānena ghāṭayamānābhyām ghāṭayamānaiḥ
Dativeghāṭayamānāya ghāṭayamānābhyām ghāṭayamānebhyaḥ
Ablativeghāṭayamānāt ghāṭayamānābhyām ghāṭayamānebhyaḥ
Genitiveghāṭayamānasya ghāṭayamānayoḥ ghāṭayamānānām
Locativeghāṭayamāne ghāṭayamānayoḥ ghāṭayamāneṣu

Compound ghāṭayamāna -

Adverb -ghāṭayamānam -ghāṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria