Declension table of ghaṭanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghaṭanīyam | ghaṭanīye | ghaṭanīyāni |
Vocative | ghaṭanīya | ghaṭanīye | ghaṭanīyāni |
Accusative | ghaṭanīyam | ghaṭanīye | ghaṭanīyāni |
Instrumental | ghaṭanīyena | ghaṭanīyābhyām | ghaṭanīyaiḥ |
Dative | ghaṭanīyāya | ghaṭanīyābhyām | ghaṭanīyebhyaḥ |
Ablative | ghaṭanīyāt | ghaṭanīyābhyām | ghaṭanīyebhyaḥ |
Genitive | ghaṭanīyasya | ghaṭanīyayoḥ | ghaṭanīyānām |
Locative | ghaṭanīye | ghaṭanīyayoḥ | ghaṭanīyeṣu |