Declension table of ghāṭayamāna

Deva

MasculineSingularDualPlural
Nominativeghāṭayamānaḥ ghāṭayamānau ghāṭayamānāḥ
Vocativeghāṭayamāna ghāṭayamānau ghāṭayamānāḥ
Accusativeghāṭayamānam ghāṭayamānau ghāṭayamānān
Instrumentalghāṭayamānena ghāṭayamānābhyām ghāṭayamānaiḥ
Dativeghāṭayamānāya ghāṭayamānābhyām ghāṭayamānebhyaḥ
Ablativeghāṭayamānāt ghāṭayamānābhyām ghāṭayamānebhyaḥ
Genitiveghāṭayamānasya ghāṭayamānayoḥ ghāṭayamānānām
Locativeghāṭayamāne ghāṭayamānayoḥ ghāṭayamāneṣu

Compound ghāṭayamāna -

Adverb -ghāṭayamānam -ghāṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria