Declension table of ?ghāṭayat

Deva

MasculineSingularDualPlural
Nominativeghāṭayan ghāṭayantau ghāṭayantaḥ
Vocativeghāṭayan ghāṭayantau ghāṭayantaḥ
Accusativeghāṭayantam ghāṭayantau ghāṭayataḥ
Instrumentalghāṭayatā ghāṭayadbhyām ghāṭayadbhiḥ
Dativeghāṭayate ghāṭayadbhyām ghāṭayadbhyaḥ
Ablativeghāṭayataḥ ghāṭayadbhyām ghāṭayadbhyaḥ
Genitiveghāṭayataḥ ghāṭayatoḥ ghāṭayatām
Locativeghāṭayati ghāṭayatoḥ ghāṭayatsu

Compound ghāṭayat -

Adverb -ghāṭayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria